Web - Amazon

We provide Linux to the World


We support WINRAR [What is this] - [Download .exe file(s) for Windows]

CLASSICISTRANIERI HOME PAGE - YOUTUBE CHANNEL
SITEMAP
Audiobooks by Valerio Di Stefano: Single Download - Complete Download [TAR] [WIM] [ZIP] [RAR] - Alphabetical Download  [TAR] [WIM] [ZIP] [RAR] - Download Instructions

Make a donation: IBAN: IT36M0708677020000000008016 - BIC/SWIFT:  ICRAITRRU60 - VALERIO DI STEFANO or
Privacy Policy Cookie Policy Terms and Conditions
संस्‍कृत - Wikipedia

संस्‍कृत

From Wikipedia

संस्‍कृतं पृथिव्‍यां प्राचीना समृद्घा वैज्ञानिकी च भाषा मन्‍यते । विश्‍ववाङ्‌मयेषु संस्‍कृतं श्रेष्‍ठरत्‍नम्‌ इति न केवलं भारते अपि तु समग्रविश्‍वे एतद्‌विषये निर्णयाधिकारिभि: जनै: स्‍वीकृतम्‌ । महर्षि पाणिनिना विरचिता अष्‍टाध्‍यायी इति संस्‍कृतव्‍याकरणम्‌ अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते . संस्‍कृतशब्‍दा: एव उत्तरं दक्षिणं च भारतं संयोजयन्‍ति । संस्कृतात् प्राय: सर्वा अपि भारतीयभाषा: उद्भूता:।

संस्‍कृतभाषाया: भारतीयजीवने विश्‍वजीवने च महत्‍वपूर्णं स्‍थानं विद्यते. संस्‍कृतभाषाया: सुरभारती, देववाणी, देवीवाक्‌, गीर्वाणवाणी, देवभाषा, अमरभारती इत्‍यादीनि बहूनि नामानि प्रसिद्घानि सन्‍ति.

संस्‍कृतस्‍य प्राचीनतम ग्रन्‍था: वेदा: सन्‍ति.

(संस्कृतम्)
क्षेत्र: एशिया
देशा: जम्‍बुद्वीप, द्वीपान्‍तर, नेपाल
वक्ता: ५० लाख
Genetic
classification:
Indo-European

 Indo-Iranian
  आर्य
   संस्‍कृत

Official status
राजकीय भाषा: भारत
Language codes
ISO 639-1 sa
ISO 639-2 san
SIL SKT

Contents

[edit] इतिहास:

एयं भाषा न केवलं भारतस्‍य अपितु विश्‍वस्‍यप्राचीनतमा भाषा मन्‍यते. इयं भाषा एतावती समृद्घा अस्‍ति यत्‌ प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मते इयं सर्वासां भाषाणां जननी मन्‍यते. पुरा संस्कृत लोकभाषा आसीत्‌. जना: संस्कृतं वदन्ति स्म.

विश्‍वस्‍य आदिम: ग्रन्‍थ: ऋग्‍वेद: संस्‍कृतभाषायामेवास्‍ति. अन्‍ये च वेद: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश्‍च संस्‍कृतभाषायामेव सन्‍ति. आयुर्वेद धनुर्वेद गन्‍धर्ववेदार्थवेदाख्‍या: चत्‍वार: उपवेदा: अपि संस्‍कृते एव विरचिता:.


सर्वा: उपनिषद: संस्‍कृते उपनिबद्घा. अन्‍य ग्रन्‍था: - शिक्षा, कल्‍प, निरुक्त, ज्‍योतिष, छन्‍द, व्‍याकरण, वेदाङ्ग, दर्शन, इतिहास, पुराण, काव्‍य, शास्‍त्र:.

[edit] लिपि

संस्‍कृतलेखनस्‍य प्रतिरूपं सरस्‍वती लिपि आसीत्‌. कालान्‍तरे एतस्‍य रूपं ब्राह्मी लिपि बभूव. तत्‌ उत्तर: एतत्‌ रूपं देवनागरी लिपि परिवर्तेत. एतत्‌ अन्‍य रूपान्‍तराणि अधस्‍तात्‌ सन्‍ति -- बांग्‍ला लिपि, शारदा लिपि, तेलुगु लिपि, तमिल लिपि, यव-द्वीप लिपि, कम्‍बोज लिपि, कन्‍नड लिपि, मलयालम लिपि, गुजराती लिपि, आदि.

[edit] प्रभाव

[edit] आधुनिक भारतं

राष्‍ट्रस्‍य एकताया अखण्‍डतायाश्‍च स्‍थापनायै संस्‍कृतमेव समर्थमस्‍ति यत: न केवलं अस्‍या: भाषाया एव शब्‍दा: मूलरूपेण सर्वासु भारतीयभाषासु लभ्‍यन्‍ते, अपितु सर्वत्र भारते भाषाणामेकताया: रक्षा अपि केवलं संस्‍कृतेनैव क्रियते.


अस्‍यां भाषायां न केवलं भारतस्‍य अपितु निखिलस्‍यापि संसारस्‍य मानवाना कृते हितसाधका: जीवनोपयोगिनस्‍य सिद्धान्‍ता: प्रतिष्‍ठापिता: सन्‍ति. इयमेव सा भाषा यत्र ध्‍वने: लिखेश्‍च सर्वत्रैकरूपता वर्तते.

[edit] स्‍वरविज्ञान

पश्‍य: देवनागरी


[edit] स्‍वर:

अ आ इ ई उ ऊ ए ऐ ओ औ ऋ अं अ:

[edit] स्‍वरसन्‍धि

अ + अ = आ

अ + इ = ए

अ + उ = ओ

इ + इ = ई

उ + उ = ऊ

[edit] व्‍यञ्‌जन

क ख ग घ ङ

च छ ज झ ञ

ट ठ ड ढ ण

त थ द ध न

प फ ब भ म

य र ल व

श ष स ह

क्ष त्र ज्ञ


[edit] रूप एवं वाक्‍य-विज्ञान

संस्‍कृते एकस्‍य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेशु भवन्‍ति । प्रत्‍येक-लकारे प्रथमपुरुष:, मध्‍यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्‍ति ।


  • कर्मधारीय
  • तत्‍पुरुष


  • संस्‍कृत साहित्‍य

[edit] पुनर्प्रवर्तन

संस्‍कृतभाषाया: साहित्‍यमतीव सरसं वर्तते तथास्‍या: व्‍याकरणं नितान्‍ती व्‍यवस्‍थितं अस्‍ति. व्‍याकरणं छन्‍दो बन्‍धनेऽपि संस्‍कृतसाहित्‍यं वैदिककालादारभ्‍य अद्यावधि सुललितं विराजते. वर्ण्‍यविषयाणां बाहुल्‍यात्‌ अस्‍या: भाषाया: शब्‍दकोष: अतिविशाल:.


  • पश्‍य संस्‍कृत भारती

[edit] बाह्‌य ग्रन्‍थय:

Our "Network":

Project Gutenberg
https://gutenberg.classicistranieri.com

Encyclopaedia Britannica 1911
https://encyclopaediabritannica.classicistranieri.com

Librivox Audiobooks
https://librivox.classicistranieri.com

Linux Distributions
https://old.classicistranieri.com

Magnatune (MP3 Music)
https://magnatune.classicistranieri.com

Static Wikipedia (June 2008)
https://wikipedia.classicistranieri.com

Static Wikipedia (March 2008)
https://wikipedia2007.classicistranieri.com/mar2008/

Static Wikipedia (2007)
https://wikipedia2007.classicistranieri.com

Static Wikipedia (2006)
https://wikipedia2006.classicistranieri.com

Liber Liber
https://liberliber.classicistranieri.com

ZIM Files for Kiwix
https://zim.classicistranieri.com


Other Websites:

Bach - Goldberg Variations
https://www.goldbergvariations.org

Lazarillo de Tormes
https://www.lazarillodetormes.org

Madame Bovary
https://www.madamebovary.org

Il Fu Mattia Pascal
https://www.mattiapascal.it

The Voice in the Desert
https://www.thevoiceinthedesert.org

Confessione d'un amore fascista
https://www.amorefascista.it

Malinverno
https://www.malinverno.org

Debito formativo
https://www.debitoformativo.it

Adina Spire
https://www.adinaspire.com