मोहनदास करमचन्द गान्धी

From Wikipedia

मोहनदास करमचन्द गान्धी (1869-1948)-- तस्य जन्म गुजरातस्य पोरबन्दरनामके नगरे अभवत. तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथ ठाकुर: तम् महात्मा इति शब्देन सम्बोधितवान्. तत: पश्चात् सर्वे भारतीया: तम् महात्मा गान्धी इति संज्ञया व्यवहरन्ति.

गान्धीमहोदय: सत्यम् अहिंसाम् च प्रति दृढव्रत: आसीत्. तेन् वैदेशिकानाम् शासनम् मूलेन उच्छेतुम् भारतमातु: च स्वतन्त्रायै दृढाम् प्रतिज्ञाम् अकरोत्.


[edit] सम्बद्ध जना: